Menu

श्री कामाक्षीदेवी प्रार्थना

।।श्री कामाक्षीदेवी प्रसन्नास्तु।।


अणिमादिगुणोदारामकाराद्यक्षरात्मिकाम् । 

अनंतशक्तिसहितां कामाक्षीं चिंतयाम्यहम् ।।१।।


चंडवीरां चंडमायां चंडमुंडप्रभंजिनीम् ।
तां नमामि च देवेशीं कामाक्षीं चिंतयाम्यहम् ।।२।।


या माया मधुकैटभप्रमथिनी या माहिषोन्मूलिनी
या धूम्रेक्षणचंडमुंडमथिनी या रक्तबीजाशिनी ।
शक्तिः शुंभनिशुंभदैत्यदलिनी या सिद्धलक्ष्मीः परा
सा चंडी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ।।३।।


जयन्ती मंगला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोsस्तु ते ।।४।।


नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रक्रतै भद्रायै नियताः प्रणताः स्म ताम् ।।५।।


सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंबके गौरि नारायणि नमोsस्तु ते ।।६।।


स्रष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि नमोsस्तु ते ।।७।।


त्वयैतद्धार्यते विश्वं त्वयैतत्स्रज्यते जगत् ।
त्वयैतत्पाल्यते देवि त्वमत्स्यंन्ते च सर्वदा ।।८।।


विस्रष्टौ स्रष्टिरुपा त्वं स्थितिरुपा च पालने ।
तथा संह्रतिरुपान्ते जगतोsस्य जगन्मये ।।९।।


चितिरुपेण या क्रत्स्न्नमेतद्वयाप्य स्थिता जगत् ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।१०।।


इंद्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ।।११।।


किं वर्णयाम तव रुपमचिंत्यमेतत्
किं चातिवीर्यमसुरक्षयकारि भूरि ।
किं चाहवेषु चरितानि तवाति यानि
सर्वेषु देव्यसुरदेवगणादिकेषु ।।१२।।


हेतुः समस्त जगतां त्रिगुणापि दोषै
र्न ज्ञायसे हरिहरादिभिरप्यपारा ।
सर्वाश्रयाsखिलमिदं जगदंशभूत
  मव्याक्रता हि परमा प्रक्रतिस्त्वमाद्या ।।१३।।


मेधाsसि देवि विदिताखिलशास्त्रसारा
दुर्गासि दुर्गभवसागरनौरसंगा ।
श्रीः कैटभारिह्रदयैकक्रताधिवासा
गौरि त्वमेव शशिमौलिक्रतप्रतिष्ठा।।१४।।


देव्या यया ततमिदं जगदात्मशक्त्या
निःशेषदेवगणशक्तिसमूहमूर्त्या ।
तामंबिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः ।।१५।।


यस्याः प्रभावमतुलं भगवाननंतो
ब्रह्मा हरश्च न हि वक्तुमलं बलं च ।
सा चंडिकाsखिलजगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ।।१६।।


या श्रीः स्वयं सुक्रतिनां भवनेष्वलक्ष्मीः
पापात्मनां क्रतधियां ह्रदयेषु बुद्धिः ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ।।१७।।


दुर्गे स्म्रता हरसि भीतिमशेषजंतोः
स्वस्थैःस्म्रता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदाssर्द्रचित्ता ।।१८।।


शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोsस्तु ते ।।१९।।


सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोsस्तु ते ।।२०।।


देवि प्रसीद परिपालय नोsरिभीते
र्नित्यं यथाsसुरवधादधुनैव सद्यः ।
पापानि सर्वजगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान् ।।२१।।


शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घंटास्वनेन नः पाहि चापज्यानिः स्वनेन च ।।२२।।


प्राच्यां रक्ष प्रतीच्यां च चंण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ।।२३।।


सौम्यानि यानि रुपाणि त्रैलोक्ये विचरंति ते ।
यानि चात्यंतघोराणि तै रक्षास्मांस्तथा भुवम् ।।२४।।


खड्गशूलगदादीनि यानि चास्त्राणि तेsम्बिके ।
करपल्लवसंगीनि तैरस्मान् रक्ष सर्वतः ।।२५।।


देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतोsखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं
                           त्वमीश्वरी देवि चराचरस्य ।।२६।। (५ वेळा मणायेचे)


कामेश्वरि जगन्मातः सच्चिदानंदविग्रहे ।
ग्रहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरी ।।२७।।


प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणी ।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ।।२८।।


विज्ञानव्रद्धिं ह्रदये कुरु श्रीः
सौभाग्यव्रद्धिं कुरु मे ग्रहे श्रीः ।
दयासुव्रद्धिं कुरुतां मयि श्रीः
सुवर्णव्रद्धिं कुरु मत्करे श्रीः ।।२९।।


मातः प्रसीद परिपालय चार्यधर्मम्
प्रथ्व्यां प्रसारय तमेव शुभावहं च ।
धर्मे रतिं कुरु तथैव सदा जनानाम्
सभ्दाग्यभोगविपुलां कुरु हिंदभूमिम् ।।३०।।


काले वर्षतु पर्जन्यः प्रथिवी सस्यशालिनी ।
देशोsयं क्षोभरहितो ब्राम्हणाः सन्तु निर्भयाः ।।३१।।


अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः ।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ।।३२।।


सर्वेsत्र सुखिनः सन्तु सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखमाप्नुयात् ।।३३।।
   

जगदंब उदयोsस्तु ! उदयोsस्तु !! उदयोsस्तु !!!
                          

  देव्युवाच --


सर्वाबाधाविनिर्मुक्तो धनधान्यसमन्वितः ।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः ।।३४।।


तथास्तु ! तथास्तु !! तथास्तु !!!
।। श्रीक्रष्णार्पणमस्तु ।।













Cookie settings
X
This site uses cookies to offer you a better browsing experience.
You can accept them all, or choose the kinds of cookies you are happy to allow.
Privacy settings
Choose which cookies you wish to allow while you browse this website. Please note that some cookies cannot be turned off, because without them the website would not function.
Essential
To prevent spam this site uses Google Recaptcha in its contact forms.

This site may also use cookies for ecommerce and payment systems which are essential for the website to function properly.
Google Services
This site uses cookies from Google to access data such as the pages you visit and your IP address. Google services on this website may include:

- Google Maps
Data Driven
This site may use cookies to record visitor behavior, monitor ad conversions, and create audiences, including from:

- Google Analytics
- Google Ads conversion tracking
- Facebook (Meta Pixel)